a home away from home
  HOME   FEEDBACK    TELL A FRIEND    WEB SITE DESIGN    CAREER WITH US    CONTACT US
Festivals
Durga Puja
Associations
Learn Bangla
Beng. Marriage
Baby's Name
Art & Craft
Great Indians
Beauty Care
Recipe
Astrology
Beng. Section
Bengal
Calcutta
Tiger
Beng. Calendar
Wallpapers
Movie
Music
E-Card
Shopping
E-Puja Room
News
E-mail
Month's Events
Weather
Chat
Travel
Join Us
Advertise
Website links
Link to us
Guest Corner
Services
WebSite Design



  Maa Durga Kawach Prev Page  
A collection of 700 special shlokas assembled from the Markandey Purana known as the Durga Kavach or Durga Kawach Devi Durga
is chanted during Navaratras. Durga Kavach is a part of Durga Saptashati or Devi Mahatmyam and is a collection of 700 verses on Durga recited during Durga Puja. Chanting of these Durga Kawach shlokas is very auspicious which the devotees of Goddess Durga perform without fail.


Dantaan.h Rakshatu Kaumarii kanthadeshe tu chandikaa
Ghantikaa.n Chitra-ghantaa cha Mahaa-maayaa cha Taaluke
|| 25 ||

Kaamaakshii Chibukam Rakshed.h Vaacham me SarvamaN^galaa Griivaayaa.n Bhadrakaalii cha pR^ishhTha-vamshe Dhanur-dharii || 26 ||

Niilagriivaa BahihkanThe Nalikaa.n Nalakuubarii
S-kandhayoh KhaN^ginii Rakshed.h Baahuu me Vajradhaarinii
|| 27 ||

Hastayordan-dinii Rakshed-ambikaa ChaaN^guliishhu cha
NakhaaJN-chhuuleshvarii Rakshet-kukshau-rakshet-kuleshvarii
|| 28 ||

S-tanau-rakshen-mahaadevii Manahshoka-vinaashinii
HR^idaye Lalitaa Devii Udare Shuula-dhaariNii
|| 29 ||

Naabhau cha Kaaminii Rakshed.h GuhyaM Guhyeshvarii tathaa
Puutanaa Kaamikaa me DhraM Gude Mahishha-vaahinii
|| 30 ||

KaTiyaa.n Bhagavatii Rakshej-jaanunii Vindhya-vaasinii
JaN^ghe Mahaabalaa Rakshet-sarvakaama-pradaayinii
|| 31 ||

Gulpha-yornaarasi.nhii cha Paada-pR^ishhThe tu Taijasii PaadaaN^guliishhu Shrii Rakshet-paadaadha-stala-vaasinii || 32 ||

Nakhaan.h Damshh-Traakaraalii cha keshaa.nsh chaivo{dhva}.rkeshinii Roma-kuupeshhu Kauberii TvachaM Vaagiishvarii tathaa || 33 ||

Raktama-jjaava-saamaan-saan-yasthi-medaa.nsi Paarvatii
Antraani Kaala-raatrishch-Pittam cha Mukutesh-varii
|| 34 ||

Padmaavatii Padmakoshe Kaphe Chuu-DaamaNis-tathaa
Jvaalaamukhii Nakha-jvaalaa-mabhedyaa Sarva-sandhi-shhu
|| 35 ||

Shukram Brahmaani me Rakshech-chhaayaa.n Chhatresh-varii tathaa Aham-kaaram Mano Buddhi.n Rakshen-me Dharma-dhaarinii || 36 ||

PraaNaapaanau Tathaa Vyaanam-udaanam cha Samaa-na-kam.h
Vajra-hastaa cha me Rakshet.h-praanam Kalyaana-shobhanaa
|| 37 ||

Rase Ruupe cha Gandhe cha Shabde Sparshe cha Yoginii
Sattvam Rajasta-mashchaiva Rakshen-naaraayaNii sadaa
|| 38 ||

Aayuu Rakshatu Vaaraahii Dharmam Rakshatu Vaishhnavii
Yashah Kiirti.n cha Lakshmii.n cha Dhanam Vidyaa.n cha Chakrinii
|| 39 ||

Gotra-mindraani me Rakshet-pashuunme Raksha Chandike
Putraan.h Rakshen-mahaa-lakshmiir-bhaaryaa.n Rakshatu Bhairavii
|| 40 ||

Panthaanam Supathaa rakshen-maargam Kshemakarii tathaa Raajadvaare Mahaa-lakshmiir-vijayaa Sarvatah Sthitaa || 41 ||

Rakshaa-hiinam tu Yatsthaa-nam Varjitam Kavachena tu
Tatsarvam Raksha me Devi Jayantii Paapa-naashinii
|| 42 ||

Pada-mekam na Gach-chhettu Yadiichchhech-chhu-bhamaat-manah Kavache-naa vR^ito NityaM Yatra Yatraiva Gachchhati || 43 ||

Tatra Tatra-artha-laabhashcha Vijayah Saarva-kaamikah
Yam Yam Chinta-yate Kaamam Tam Tam Praapnoti nish-chitam.h . Paramaish-varya-matulam Praapsyate Bhuutale Pumaan.h
|| 44 ||

Nirbhayo Jaayate martyah samgraa-meshhva-paraajitaH
Trailokye tu Bhavet-puujyah Kavache-naav-R^itah Pumaan.h
|| 45 ||

Idam tu Devyaah Kavacham Devaa-naamapi Durlabham.h
Yah PaThet.h-prayato Nityam Trisandhyam Shraddhayaan-vitah
|| 46 ||

Daivii Kalaa Bhavet-tasya Trailokyeshhva-paraajitah
Jiived.h Varshhashatam saagrama-pamR^ityuvi-varjitah
|| 47 ||

Nashyanti Vyaadhayah Sarve Luutaa-vispho-Takaadayah
S-thaavaram JaN^gamam Chaiva KR^itrimam Chaapi Yadvishham.h
||48||

Abhi-chaaraani Sarvaani Mantra-yantraani Bhuutale
Bhuu-charaah Khe-charaash-chaiva-jalajaash-chopa-deshikaah
|| 49 ||

Sahajaa Kulajaa Maalaa Daakinii Shaakinii Tathaa
Antariksha-charaa Ghoraa Daakin-yashcha MahaabalaaH
|| 50 ||

Graha-bhuuta-pishaachaa-shcha Yaksha-gandharva-raakshasaah Brahma-raakshasa-vetaalaah Kushhmaandaa Bhairavaadayah || 51 ||

Nashyanti Darshanaattasya Kavache HR^idi Samsthite
Maano-nnatir-bhaved.h Raag-yastejov-R^iddhikaram Param.h
|| 52 ||

Yashasaa vard-dharte so.api Kiirti Mandita-bhuutale
Japet-sapta-shatii.n Chandii.n kR^itvaa tu Kavacham Puraa
|| 53 ||

Yaavad-bhuu-mandalam Dhatte Sashaila-vanakaana-nam.h Taavattishh-Thati medinyaa.n Santatih Putra Pautrikii || 54 ||

Dehaante Paramam S-thaanam Yatsu-rai-rapi Durlabham.h
Praapnoti Purushho Nityam Mahaamaayaa PrasaadataH
|| 55 ||

Labhate Paramam Ruupam Shivena Saha Modate .. AUM || 56 ||
Prev Page
Buy our ad space Know about us Express yourself  
   
 
HOME || FESTIVALS || DURGA PUJA || RECIPE || CALENDAR || CALCUTTA || ART & CRAFT || CHAT || E-PUJA || MONTH'S SPECIAL
GREAT INDIANS || BENGALI SECTION || BENGALI MARRIAGE || BABY'S NAME || WALLPAPER || BENGAL || WEATHER || TRAVEL
MOBILE WALLPAPER || E-CARD || MOVIE || WEBSITE LINKS || ASSOCIATIONS || SHOPPING || ASTROLOGY || MUSIC || BEAUTY CARE
TIGER || NEWS || GUEST CORNER || FEEDBACK || LINK TO US || FOR ADVERTISING || SERVICES || CONTACT || BENGALI CALENDAR

Graphics, Sound or content copied or produced in part or whole in any media will be illegal.
Persons or websites caught using our material will be penalized.


Privacy Statement || Copyright
Copyright ©1999-2014 BANGALINET.COM